OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 9, 2016

सूरतनगरेराष्ट्रपितामहात्मा गाँधी वर्यस्य पौत्र: कनु गाँधी दिवंगत:
   महात्मागाँधी वर्यस्यपौत्र: कनुरामदासगाँधी वर्यस्य(87) वर्षे दीर्घ रोगानन्तरं निर्वाण: जातमस्ति! अमेरिकायां (MIT) त: अध्ययनं कृत्वा नासासंस्थायामपि एते कार्यं कृतवन्त:। दांडी यात्राया: प्रसिद्धचित्रे गाँधी वर्याणां यष्टि: स्वीकृत्य य: बाल: दृश्यते स: एव कनु गाँधी अस्ति।

सम्पूर्ण देशे 1.14.332ग्रामेषु शौचालयव्यवस्था
सोमवासरे केन्द्रीय पेयजल एवञ्च स्वच्छता मंत्री नरेन्द्र सिंह महोदयेन अवादीत् सम्पूर्ण देशे 1.14.332ग्रामा: शौचालययुक्ता: जाता:। तै: उक्तं एतावता 61जनपदेषु 637 खण्डस्तरेषु(ब्लाक) 50.492 ग्राम सभासु पूर्ण रुपेण शौचालय निर्माणं जातमस्ति। लक्ष्यमस्ति यत् आगामी वर्षस्य मार्चमासं यावत् 175 जनपदेषु एतादृशी व्यवस्था भविता इति।

छठपूजा त: गृहागमनवेलायां बिहार राज्ये 6 महिलानां लौहपथगामिन्या: कर्तनेन मृत्यु:
बिहारराज्यस्य दरभंगायां रामभद्रपुर रेलवे(लौहपथगामिनी) स्थानके सोमवासरे 6 महिलानां लौहपथगामिन्या: कर्तनेन मृत्यु: जातम्। सूचनानुसारेण धूमिकाकारणेन न दृष्टम्। अन्यत्र मुजफ्फरपुर नगरे छठपूजायामेव नद्यां निमज्जनेन 2 बालकानां मृत्यु जातम्।