OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 21, 2016

BBC माध्यमेन चतुर्णां भारतीय-भाषायामपि प्रक्षेपणं
लन्टन् >  बीबीसी वेल्ट् सर्वीसस् द्वारा भारतस्य चतसृषु भाषासु एव नूतनप्रक्षेपणं आरप्स्यते। गुजराती, मराठी, पञ्चाबी, तेलुङ्ग् भाषायामेव नूतन प्रक्षेपणम्। इदानीं तु हिन्दी, उरुदु' तमिळ् , बंगाली भाषासु प्रक्षेपणं प्रचलति। नूतन -संयोजनेन चत्वारिंशत् भाषासु बीबीसी सेवा भविष्यति। ब्रिट्टीष् सर्वकारेण अधिकं धनम् एतदर्थं दास्यति इत्यतः एतादृशं विकासं दातुं शक्नोति  इति बीबीसी कुलनिर्देशकेन डोणीहालेन उक्तम्। उप-पञ्च-विंशति कोटि जनानाम् उपकारकं भवति बीबीसी माध्यमस्य प्रक्षेपणम्।

इजरायल देशे अध्यनरत् वैदेशिक छात्रेषु 10% भारतीया:
गुरुवासरे इजरायल देशस्य राष्ट्रपति रुवेन रिवलिन महोदयेनोक्तं इजरायल देशे अध्ययनरत वैदेशिक छात्रेषु 10% छात्रा: भारतीया: सन्ति। तै: उक्तं "भारत-इजरायल सर्वकारस्य 40 त: अधिक संयुक्त अनुसंधान परियोजनामाध्यमेन विगत वर्षेषु इजरायल-भारतस्य शैक्षिक-सहयोगे वृद्धि जातमस्ति।

उत्तरप्रदेश निर्वाचने प्रियंका मुख्य भूमिकायां - कांग्रेस्
शुक्रवासरे कांग्रेस जना: उक्तवन्त: आगामी वर्षे उत्तरप्रदेश विधानसभा निर्वाचने प्रियंका मुख्यभूमिकां वहति। प्रदेश कांग्रेस अध्यक्षेण राजबब्बरेणोक्तं निर्वाचनस्य तिथि निर्णयानन्तरं प्रचार कार्यक्कमाणां योजना स्पष्टा भविता।

प्रधानमंत्री नरेन्द्र मोदिना कृतस्य मुद्रापत्राणां प्रतिबन्धस्य पक्षे अन्ना हजारे
नवदेहली> सामाजिक कार्यकर्ता अन्ना हजारे महोदय: प्रधानमंत्री नरेन्द्र मोदे: मुद्रापत्राणां प्रतिबन्धस्य निर्णयेन सन्तुष्टास्ति। स: उक्तवान किमपि प्राप्तुं काठिन्यस्य साक्षात्कारं तु करणीयं भवत्येव। एतद् सर्वकारस्य ऐतिहासिक निर्णय: अस्ति। अग्रे उक्तवान् अस्मिन् विषये ते एव विरोधं कुर्वन्ति येषां पार्श्वे कृष्णधनमस्ति।





  चैना-ओपण-सुपर्-सीरीस्-प्रीमियर-बैडमिंटन-स्पर्धायां पि.वि. सिंधुः विजयं प्राप्तवती 
रियो ओलिंपिकस्पर्धायां कास्य पदकविजेत्री पि.वि.सिंधु  चैना ओपण् सुपर् सीरीज् प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य   सुन यू इत्येषा क्रीडिका   21-11, 17-21, 21-11 अंकान्तरालेन पराजिता ।