OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 22, 2016

ऋणप्रतिदानाय मासद्वयस्य विलम्बालुकूल्यम्।
 मुम्बई >मुद्रानिरासेन सञ्जातानि धनदौर्लभ्यं नियन्त्रणानि च परिगण्य ऋणानां प्रतिदानाय षष्टिदिनात्मकम् अधिकसमयं विधातुं रिसर्वबाङ्केन निर्णीतम्। एककोटि रूप्यकाणाम् अधः येषां भवन-कार्षिक-वाहन ऋणानि सन्ति तेषांकृते एव इदम् आनुकूल्यम्। वाणिज्यवित्तकोशाः, जिल्ला-राज्यस्तरीय सहकारवित्तकोशाः इतरधनकार्यसंस्थाः च इदमानुकूल्यम् अर्हन्ति।

 विश्वसंस्कृतसम्मानसमारोहः।
नवदेहली>नवदिल्ल्यां २१/११/२०१६ तमे दिनांके भारतीय-सांस्कृतिक-सम्बन्ध-परिषदा विश्व-संस्कृत-सम्मान- समारोह: समायोजित:। अवसरेsस्मिन् थाईलैंड-देशीया राजकुमारी महाचक्री सिरिन्धोर्नवर्या २०१५ तमाब्दार्थं सम्मानेनानेन सभाजिता। ऐषमः सम्मानेन जॉर्ज-कार्डोना-वर्य: बहुमानित:। ध्यातव्यमिदं यत् सम्मानोsयं उभाभ्यामपि भारतस्य उपराष्ट्रपतिना हामिद-अन्सारिणा  संस्कृतक्षेत्रे तयो: अप्रतिम-योगदानार्थं  उपायनीकृत:।
केरळमन्त्रिसभा पुनर्घटिता।
अनन्तपुरी> षण्मासातीता  केरळराज्यमन्त्रिसभा पुनःसंघटिता। सि पि एम् दलस्य वरिष्ठनेता उटुम्पन्चोला मण्डलस्य सामाजिकः एम् एम् मणिः नूतनः विद्युन्मन्त्री भविष्यति। इदानींतन विद्युन्मन्त्री कटकम्पल्लि सुरेन्द्रः सहकारविभागस्य विनोदसञ्चारविभागस्य च उत्तरदायित्वं वक्ष्यति।
    सहकारिविभागस्य मन्त्री ए सि मोय्तीनः उद्यमविभागस्य मन्त्री भविष्यति।