OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 26, 2016

आन् फ्राङ्कस्य कवितायाः कोटि रुप्यकाणां मूल्यम्

आम्सटर् डाँ > आन्फ्राङ्क् नाम बालिकायाः हस्तलिखिता कविता अस्ति, तस्याः कृते कोटि रुप्यकाणि लब्धानि। द्विचत्वारिंशत् अधिक नव-शतोत्तर एक-सहस्रतमे (१९४२)मार्च् मासे अष्टाविंशति दिनांगे लिखिता कविता इयम्। अस्मिन् द्वादश पङ्क्तयः सन्ति। गतदिने हार् लीमा नगरे आयोजिते आहूतविपणनेन  विक्रीता इयम्। काकदे श्याम-वर्णेन डच्च् भाषायां लिखिता कवितेयम् ।
आन् लीस् मेरी फ्राङ्क् नामिका जूत-गोत्रीय-बालिकया लिखिता दैनिकी विश्वे प्रसिद्धा भवति । आन् फ्राङ्कस्य दैनिकीलेखम् इति एव अस्य लेखस्य नाम। अस्मिन् नासीनायकस्य हिट्लरस्य  पीडनानि विस्तरेण लिखितानि सन्ति।