OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 24, 2016



व्याजधनानि बहिरागतानि।
कोच्ची >राष्ट्रस्य विभिन्न -भागेषु परित्यक्ताः व्याजधन-गोण्यः उपलब्धाः । वार्तामाध्यमेषु गुप्त रीत्या एव इमाः वार्ता: प्रचलन्ति। वक्तव्यं यत्  अलीकधनस्योपरि भारत-सर्वकारेण कृता सधैर्यप्रक्रिया आसीत् इयम् । अतः एव इदानीमपि व्याजधनगोण्यः वीथी पार्श्वतः लभ्यन्ते। गतदिने भारतस्य दक्षिणकोणतः पीरुमेट् नाम प्रदेशतः अपि सहस्र-रुप्यकाणां २५८ संख्यामितानि व्याजमुद्रितानां काकदानां गोणी उपलब्धा। लब्धानां सर्वेषामपि रुप्यकाणां क्रमसंख्या समाना आसीत् । रुप्यकाणि पीरुमेट् न्यायालये समर्पितम् अस्ति। केरळराज्यस्य इटुक्कि जनपदस्य सुखावासकेन्द्रः भवति पीरुमेट् नाम गिरिप्रदेशः।

सर्वपक्षसङ्घेघेन दिल्लीदौत्यम् उपेक्षितम्। 
  अनन्तपुरी> केरळात् शासन-विपक्षदलयोः सर्वपक्षसङ्घस्य दिल्लीयात्रा उपेक्षिता। विमुद्रीकरणद्वारा केरले सहकारिवित्तकोशेषु सञ्जातं प्रतिसन्धिमधिकृत्य प्रधानमन्त्रिणम् विशदीकर्तुमेव यात्रा उद्दिष्टा। किन्तु प्रधानमन्त्रिणं द्रष्टुम् अनुमतिः न लब्धा। केरलविधानसभायाः सविशेषसम्मेलनस्य निर्णयानुसारमासीत् सर्वपक्षसङ्घस्य दौत्यम् निश्चितम्। केन्द्रसर्वकारं विरुध्य एल् डि एफ्-यु डि एफ् दलैः वादविषयं [प्रमेयं] अङ्गीकृतमासीत्। एतदेव अनुमतिनिषेधस्य कारणमिति राजनैतिकनिरीक्षकाः अभिप्रयन्ति।