OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 8, 2016

RN1-मार्गेषु सौरोर्जत्रिचक्रिका अपि।    
  तिरुवनन्तपुरम् (केरलम्)> केरलेषु मार्गान् अलङ्कर्तुं सौरेर्जेन चाल्यमाना त्रिचक्रिका अपि सज्जीकृता।'हंराही' इति नामकरणं कृतस्याः अस्याः त्रिचक्रिकायाः स्वरूपकर्ता जोर्जुकुट्टी करियानप्पल्ली इति नामकः भवति। यानमिदं नवम्बर् अष्टमदिनादारभ्य वाणिज्यकेन्द्रेषु उपलभ्यते। सर्वकारपक्षतः सर्वाः अनुमतयः लब्धाः इति जोर्जुकुट्टी अवदत्। २५० वाट्स् शेषियुक्तानि सौरोर्जफलकान्येव यानचालनाय उपयुज्यन्ते। सूर्यप्रकाशस्य अभावे विद्युदुपयुज्यापि अस्य बाटरी उपयोक्तुं शक्यते। एकस्मिन् समये पञ्चभिः जनैः अपि यात्रा सुकरा इति तेन उक्तम्। एकेन अभियोगेन ८० कि.मी दूरं यात्रा साध्या इत्यपि सः असूचयत्। 

868/- रूप्यकाणाम् एव वायुयान प्रयाणम् – इण्डिगो ऐर्लैन्स्
नवदेहल्ली>वायुयान यात्रिकानां इण्डिगो ऐर्लैन्स् एकं नूतनं पूर्वप्रापणं उद्घोषितम् । निर्देशित देशीय मार्गेषु यानचीटिकाया: मूल्यं 868/- इति उद्घोषितम् । दिनद्वयस्य कृते निर्देशितं एतत् पूर्वप्रापणं द्वारा 2017 जनवरी 11 त: एप्रियल् 11 पर्यन्तं कदापि वायुयाने यात्रां कर्तुं शक्यते । गतमासे 80 लक्षादिक जना: इण्डिगो वायुयाने यात्रां कृतवन्त: । आधुनिक काले जना: वायुयाने यात्रां कर्तुम् उत्सुका: भवन्ति तदनुसृत्य विमानयानसंस्था: अपि विविधानि पूर्वप्रापणानि आनयन्ति । गो एइर् संस्था अपि संस्थाया: एकादशीय वार्षिकोत्सवावसरे 611/- रूप्यकाणामेव यत्राचीटिकां यच्छन्ति ।

प्रतिपट्टणम्  अनन्दकेन्द्रानाम् स्थापना- श्री श्री रविशङ्कर:
वरङ्गल् – ईनाडु > यथा प्रतिपट्टने चिकित्सालया: भवन्ति तथैव प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति ”आर्ट् आफ् लिविंग् व्यवस्थापक:” श्री श्री रविशङ्कर महोदयेन उक्तम् । हन्मकोन्डा प्रान्तस्य कला-वैज्ञानिक कलाशाला क्रीडाक्षेत्रे स्थापित “ध्यानम्-गानम्-ज्ञानम्” इत्यस्मिन् कार्यक्रमे मुख्यातिथि रूपेण उपस्थित: श्री श्री रविशङ्कर महोदय: शिष्यान् उद्दिश्य भाषणम् कृतम् । अस्मिन् भाषणे एतेन उक्तम् यत् – सर्वासां समस्यानां धनम् परिष्कारं न भवति ध्यानाभ्यासेन एव मनुष्य: सुखेन जीवति इति उक्तम् । आधुनिक समाजे मनुष्याणां समस्या: अधिका: भवन्ति । तासां समस्यानां निवारणार्थं प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति उक्तम् । यदा दु:खं भवति तदा आनन्दकेन्द्रं गत्वा ध्यानं कृत्वा सुखेन बहिरागन्तव्यमिति सूचितम्।