OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 13, 2016

 वार्धा चक्रवातस्य कुप्रभावः। 
नवदेहली >आंध्रप्रदेशे तमिलनाडुराज्ये च वार्धा चक्रवातकारणेन  यावत् न्यूनान्नयूनं दशजनाः कालकवलीभूताः, विविध स्थलेषु भूरिशो वृक्षाः भूमौ निपतिताः अपि च राज्यद्वये विद्युत् प्रवाहः अपि अवरुद्धः वर्तते  | राज्यद्वयस्य तटीय क्षेत्रेषु प्रचण्ड-वर्षा प्रवर्तते, आदौ चक्रवातस्यास्य गतिः प्रतिहोरा १४० किलोमीटरमिता अवर्तत, परं कालानन्तरं प्रवाहे शिथिलतावशात् अस्य गतिः ७० तः ८० मिता उटंकिता |
 प्रशासनेन प्रभावित क्षेत्राणां निवासिनः अध्यर्थिताः यत् ते गृहाद् बहिः मा आगच्छेयुः | हैदराबादस्य ऋतुविज्ञानविभागस्य निदेशक: डॉ. वाई.के.रेड्डी प्रावोचत् यत् अनेन चक्रवातेन यातायातः दुष्प्रभावितः | अपि च सुरक्षादृशा शिक्षणसंस्थानानि पिहितानि सन्ति |