OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 15, 2016

रेक्स् टिलेर्सन् नूतनः यू एस् स्टेट् सेक्रट्टरी।
वाषिङ्टण् > विश्वस्य बृहत्मासु मृत्तैल-संस्थासु एका भवति मोबिल्। अस्याः प्रधान-कार्य नियन्ता रेक्स् टिलेर्सन् इदानीं यू एस् स्टेट्सेक्रटरी पदे नियुक्तः भविष्यति। रष्यायाः राष्ट्रपतेः व्लाटिमिर् पुटिनस्य मित्रभावेन वर्तितस्य टिलेर्सनस्य नियुक्ति निर्देशेन डोणाल्ड् ट्रम्पः विवादस्य अग्नेः ज्वालनंकृतवान्। अधिकार-श्रेण्यां द्वितीयं स्थानंभवति सेक्रटरी पदम्। राष्ट्रपतेः निर्वाचन-समये ट्रम्पम् अनुकूल्य रष्यायाः निलीन प्रयत्नः आसीत् इति दुरारोपणम् अधुनापि शक्तया तिष्ठन् अस्ति। किन्तु वस्तुतया टिलेर्सः  जेब्बुष् नामकाय अनुकूलतया तिष्ठन् आसीत् इति हास्यमुद्पादयति।

केरलाब्लास्टेर्स् अन्तिमपादे।
नवदिल्ली> ऐ एस् एल् पादकन्दुकस्पर्धायाम् अत्लटिको डि कोल्कत्तां विरुध्य केरला ब्लास्टेर्स् अन्तिमस्पर्धां करिष्यति। नवदिल्ल्यां सम्पन्ने उपान्त्यस्पर्धायाः द्वितीयपादे दिल्ली डैनामोस् दलं शरव्यप्रक्षेपद्वारा [Shoot out ] ३-० इति लक्ष्यकन्दुकविन्यासेन पराजित्य एव ब्लास्टेर्स् दलम् अन्तिमपादं प्राविशत्।
   रविवासरे कोच्ची मध्ये अन्तिमस्पर्धा भविष्यति।

आगामि संवत्सरे नीट्  परीक्षा प्रादेशिक भाषासु अपि ।
नवदिल्ली > आङ्गल-हिन्दीभाषाभ्यां विना षट्सु प्रादेशिकभाषासु अपि आगामिसंवत्सरादारभ्य देशीयसाङ्केतिकविज्ञानप्रवेशपरीक्षा [नीट्] चालयिष्यतीति केन्द्रमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। इदानीम् आङ्गल- हिन्दीभाषयोः परीक्षा प्रचाल्यते।
    प्रादेशिकभाषासु अपि परीक्षा चालनीया इति राज्यसर्वकाराणां निवेदनमनुसृत्यैव अयं निर्णयः इति सूच्यते। तमिळ् तेलुगु मराठी असमीस् बङ्गाल गुजराती इत्येतासु भाषास्वपि परीक्षा भविष्यन्ति।