OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 6, 2016

भारतस्त प्रप्रथमः धनरहितः स: ग्राम:।
मुम्बई> कृष्णधनस्य निवारणार्थं ५००,१००० धनपत्राणि निर्मूल्यीकृतानि। केन्द्रसर्वकारोsपि धनरहित विनिमयाय (Transaction) प्रोत्साहं यच्छति। अधिकतया नगरेषु धनरहित कर्मनिर्वाह: प्रचलति ।  परन्तु महाराष्ट्रे थाने जनपदे देशायि नाम ग्रामे सर्वे जना: धनरहित कर्मनिर्वाहमेव कुर्वन्ति। गतसप्ताह गुरुवासरात् ग्रामजना: कर्मनिर्वाहं स्वैपिङ्ग् यन्त्रमुपयुज्यैव कुर्वन्तीति महाराष्ट्रस्य वित्तमन्त्री श्री सुधीर मुंगन् तिवार: अवदत् । बाङ्क् आफ् बरोडा नाम वित्तकोशस्य साहाय्येन अयं कार्यक्रम: प्रचलति । शाकापणेषु,फलापणेषु,अन्येषु लघु आपणेष्वपि स्वैपिङ्ग् यन्त्रमेव विनियुज्यन्ते । अत: एष: ग्राम: प्रथम धनरहित ग्राम: अभवदीति वित्तमन्त्री अवदत् । आगामि दिवसेषु महाराष्ट्र: प्रथम धनरहित-राज्य: भविष्यतीति च तेनोक्तम् ।

 यूनेस्कोसंस्थाया: सांस्कृतिक न्यासे योग: सम्मिलित:
गुरुवासरे संयुक्तराष्ट्रस्य शैक्षणिक,वैज्ञानिक,सांस्कृतिक संगठनेन यूनेस्को इत्यनेन विश्वस्य प्रतिष्ठित मानवताया: अमूर्त-सांस्कृतिक-न्यास सूच्यां योगमपि सम्मिलितिकृतम्। यूनेस्कोसंस्थाया: सदस्या: उक्तवन्त: योग दर्शनेन स्वास्थ्य-शिक्षा-कलादि क्षेत्रेषु भारतीय-समाजं प्रभावितं कृतमस्ति।

वर्ष पूर्वं मरुस्थलमपि हरितमासीत् : अध्ययनं 
नेचर जियोसाइंस मध्ये प्रकाशित लेखानुगुणं ६००० वर्ष पूर्वं मरुस्थलमपि हरितमासीत्। मरुस्थलेsपि बहुमात्रया: वृष्टि: भवति स्म्। मरुस्थले एतद् परिवर्तनं विश्व-जलवायु परिवर्तनानुसारं आगतम्। वैज्ञानिकै: उक्तं अस्मिन् अध्यनेन सम्पूर्ण-विश्वस्य वर्षा विषये उत्तमोत्तम रीत्या चिन्तयितुं शक्यते।