OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 20, 2016

 सर्वकार-कार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय विचारः
तिरुवनन्तपुरम्- सर्वकारकार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय नयनिर्माणाय विचारः। सेवाप्रवेशावसरे आयत्तस्य पूर्णं रूपं व्यक्तीकर्तव्यमिति निर्णयस्य पश्चादस्ति नयनिर्माणस्य आलोचना। आगामि फेब्रुवर्यां आयोक्ष्यमाणे सामाजिकानां मेलने परिगणयितुम् अस्य लघुरूपं निर्मातुं मुख्यसचिवः श्री.पिणराई विजयः प्रधान निर्देशकाय एस्.एम् विजयानन्द् महोदयाय निर्देशः अयच्छत्। सर्वकारीय तथा तद्देशसंस्थानां एकादशलक्षाः कार्यरताः च अस्मिन् नियमपरिधौ आगच्छन्ति।

डो.धर्मराज् अटाट् संस्कृतविश्वविद्यालयस्य सहोपकुलपतिः।

कोच्ची - कालट्यां श्री शङ्कराचार्य संस्कृतसर्वकलाशालायाः सहोपकुलपतिरूपेण डो. धर्मराज् अटाट् [पि के धर्मराजः] कुलपतिना राज्यपालेन नियुक्तः। इदानीं तत्रैव संस्कृतसाहित्यविभागाध्यक्षः वरिष्ठ प्राचार्यश्च सः सहोपकुलपतिस्थानं तात्कालिकेन निर्वहन् अस्ति।