OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 9, 2016

इब्राहिमपुरं दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः।
हैदराबाद्> तेलुङ्कानाराज्यस्थः इब्राहिमपुरग्रामः दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः भविष्यति। राज्यजलसेचनविभागमन्त्रिणा टि हरीष् रावुणा परिग्रहीतः ग्राम अस्ति इब्राहिम पुरम्। अत्र वसतां १२०० जनानां वित्तकोशलेखाः सन्ति। तेभ्यः सर्वेभ्यः डेबिट् पत्राणि तथा स्वैपिड् यन्त्राणि च दत्तानि इति सर्वकारेण विज्ञापितम्।

 द्वाविंशति दिनाङ्के भाग्यनगरं प्रति राष्ट्रपतेरागमनम्।

न्यूदिल्ली> शीताकालसमयदृष्ट्या भारतराष्ट्रपति: श्री प्रणाब्- मुखर्जीवर्यः हैदराबाद् नगरं प्रति गमिष्यति। बोल्लारम् ग्रामे राष्ट्रपतिनिलये वासं करिष्यति। २२-१२-१६ त: ३१-१२-१६ पर्यन्तं इत: एव सर्वकार्याणि करिष्यति। दिसेम्बर् द्वाविंशति दिनाङ्के सायं पञ्चवादने प्रत्येकविमाने हकींपेट् विमानयानस्थानं तत: बोल्लारं राष्ट्रपतिनिलयं प्रत्यागमिष्यति। दिसेम्बर् षड्विंशति दिनाङ्के मौलाना उर्दू विश्वविद्यालयस्य स्नातकोत्सवे भागंग्रहिष्यति। दिसेम्बर् नवविंशति दिनाङ्के तिरुवनन्तपुरे “इण्डियन् हिस्टरी काङ्ग्रेस्” इत्यस्मिन् कार्यक्रमे भागग्रहणं करिष्यति। तत: मैसुर् नगरं प्रति गमिष्यति। दिसेम्बर् त्रिंशत् दिनाङ्के पुन: राष्ट्रपतिनिलयं प्रति आगत्य एक त्रिंशत् दिनाङ्के पुन: दिल्लीं प्रति गमिष्यति।