OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 3, 2017

लोकभाषायाः जननी संस्कृतम् - पुरुषन् कटलुण्डि। 
कोष़िक्कोट्> संस्कृतभाषायाः महत्वः ज्ञेयः । तद् अज्ञात्वा वयं अत्र जीवनं कुर्मः । लोकभाषायाः माता संस्कृतमेव। अतः संस्कृत भाषायाः प्रचारः आवश्यकः इति साहित्यकारः तथा केरलविधानसभाङ्गः पुरुषन् कटलुण्डि महोदयः अवदत् । केरल - संस्कृताध्यापक फेडरेषन् संस्थायाः प्रतिनिधिसम्मेलनम् उद्घाट्य भाषमाणः आसीत् सः। अध्यापकः आदरणीयः तथापि संस्कृताध्यापकानां पि एफ् सुविधा न लप्स्यते। पि एफ् लब्ध्यर्थं यत् शक्यते तत् साध्यं कर्तुं प्रत्नं करिष्ये इति तेन उच्यते।


एकाभिनयेन प्रशोभितं मेघायनम्
कोष़िकोट्> कालिदासस्य मेघसन्देशस्य रङ्गभाष्यं मेघायनं कालास्वादकानं हृदयानि आकर्षयन् ।  केरळ संस्कृताध्यापक फेडरेषन् संस्थायाः एकोनचत्वारिशे वार्षिकसमेलने प्रवृत्ते कला-कार्यक्रमे एव एकाभिनयोयं सम्पन्नः ।
कला मण्डलं प्रशोभ् वर्येण एव यक्षस्य  विरहदुःखमिदं रङ्गमञ्चे अभिनीतम् । एकपात्राभिनयः इति नामयुक्तः नाट्यरूपः इदानीम् आस्वादकलोके प्रसिद्धः अभवत् । संस्कृत भाषा सरला इति भावना समुद्पादयितुं नाट्यमिदम् उपकृतम् ।