OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 1, 2017

 आकाशयन्त्रायै 60,000रुप्यकैः ग्लैडर् निर्मितिः
पळनि>पञ्चविंशत् वर्षीय डिण्डिगल् स्वदेशी अष्टमकक्ष्यापर्यन्तं पठितवान् के ए राजा ज्ञानप्रकाशः आकाशयन्त्रायै षष्ठिसहस्ररुप्यकैः ग्लैडर् निर्मितिः। पळनिसमीपस्थः एषः वयनूर ग्रामवासी त्रयोत्रिंशति वयसः आरभ्य ग्लैडर् निर्माणम् आरब्धवान् इदानीमेव सफलः अभवत्।एकस्य द्वयोः वा यात्रायै सक्षमं भवति इदम्। उन्नतसंख्याः  चतुलक्षरुप्यकाणि मूल्यत्वेन यस्मै स्वीकुर्वन्ति तत् षष्ठिसहस्रं रुप्यकैः एव निर्मीयते अनेन।

कार्षिकावश्यकायै उपयुज्यमानानि यन्त्राणि उपयुज्य एव निर्माणं कृतम्। वायुवेगतामापकं उन्नतिमापकं च अस्मिन्नस्ति। 60-70 किलोमीटर यावत् एतद्वाहनं डयितुं समर्थमस्ति। पञ्चशतं पादमिदोन्नतिं यावत् डयितुं कस्यापि अनुमतिः नावश्यकी। एकया होरया विंशत्युत्तर शतकिलोटर यावत् वेगेन डयेत् चतुर्दशलिटर् परिमितेन इन्धनतैलेन चतुर्घण्टाः यावत् इदं डयते।