OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 10, 2017

सप्ततिसहस्रंकोटिरूप्यकाणाम्  अन्यायधनम् अलभत इति एस् ए टि               
नवदेहली> इतः पर्यन्तं सप्ततिसहस्रंकोटिरूप्यकाणा म् अन्यायधनम् अलभत इति परमोच्चन्यायालयद्वारा नियुक्तः विशिष्टान्वेषणसंघः। एस् ए टि उपाध्यक्षः जस्टिस्  अरिजित् पसायत् एव कार्य मिदं न्यवेदयत्၊ एसएटि इत्यस्य षष्ठ म्आवेदनं एप्रिल मासे परमोच्चन्यायालयाय समर्पयेत् इति न्यायाधिपः न्य वेदयत्।၊
 विविधकेन्र्दसर्वकारविभाग वरिष्ठाध्यक्षाणां मेलनानन्तरमेव एतावत्पर्यन्तं प्राप्तस्य अन्यायधनसम्न्धि वार्तां न्यायाधीशः पसायत् महोदयः प्राकाशयत्। आगामिमासे प्रथमवारे मध्यकालावेदनं समर्पयिष्यति।  अन्यायधननिवारणाय  एस् ए टि अनेकनिर्देशान् असूचयत् इति पसायत् महाशयः अवदत्।

बहून् निर्देशान्  केन्र्दसर्वकारः आविष्कृतवान् आसीत्। शेषाः सर्वकारस्य सजीवपरिगणनायां सन्त्येव। अन्यायधनावरोधाय ऊर्जितकार्यक्रमाः आयोजिताः इति श्रूयते । पञ्चदशलक्षरुप्यकेभ्यः अधिकं धनं यः स्ववशे स्थापयति चेत् अनधिकृत सम्पाद्यरूपेण तत् परिगण्य्य न्यायक्रमः स्वीकरीणीयः इति प्रधाननिर्देशादिकंकेन्द्रसर्वकारः आलोच इति पसायत् महोदयः असूचयत्।
त्रिलक्षाधिकरुप्यकाणां विनिमयः धनपत्ररूपेण येनकेनापि क्रियते चेत् तत् दण्डार्हमिति  निर्देशं च केन्द्रसर्वकारः परिगणयति इति च सः असूचयत्।

गार्हिकभोजनं रोगान् निष्कासयति- डी जी पि लोकनाथ बेहरा
तिरुवनन्तपुरम्>क्रित्रिम भोज्यानि  तथा पेयानि त्यक्त्वा गार्हिकभोज्यं पेयं च स्वीकुर्युश्चेत् मारकरोगेभ्यः मोक्तुं शक्यते इति डीजीपि लोकनाथ बेहरा।विश्व यकृत् दिनसंबन्धिनं समारोहं उद्घाटयन्नासीत् सः।
  प्रतिदिनं समीचीनतया जलपानं कुरुते चेत् मूत्राशयसंबन्धिभ्यः व्याधिभ्यः मुक्तिः प्राप्यते।तेन सह व्यायामोपि आवश्यकः इति सः अयोजयत्।
   चिकित्सा महाविद्यालयस्य नेफ्रोलजी विभागः, मृतसञ्जीवनी,तिरुवन्तपुरस्य नेफ्रोलजी संघः ,समग्रं हेल्त् फौण्डेषन् इत्यादयः संयुक्ततया समारोहः समायोजयन्।अड्गदान प्रोत्साहन अन्तर्जालजालकस्य उद्घाटनं सी आर पी एफ् डीऐजी डा.अशोक् कुमारेण निर्व्यूढम्।
  डा.मोहनदास् महोदयेन रचिताः अवयवदानसंबन्धीनि कविताः तथा केरलराज्ये यकृत् रोगाः इत्यादि ग्रन्थाणां प्रकाशनञ्च अभवत्।

ग्वाटिमाला शिशुभवने अग्निबाधा- २० संख्याः मृताः
ग्वाटिमाला सिट्टी > अग्नि बाधया ग्वाटिमाला शिशुभवने विंशति छात्राः मृताः पञ्चविंशति व्रणिताः च । सान्होसायाः वेर्जिन् डि ला असुन् सियोन् शिशुभवनस्य सप्तदश वयःपर्यन्ताः शिशवः एव इयं घटनायां पतिताः । व्रणिताः ग्वाटिमाला सिट्टीस्थां आतुरालये प्रविष्टाः
गार्हिक पीडनेन दुखितानां अलक्ष्येन पथि परिभ्रमन्तां शिशूनां पालनकेन्द्रः भवति अयम् । ४०० शिशूनां वासस्थाने अष्टचत्वारिंशदधिक सप्तशत (७४८ ) संख्यामिताः शिशवः उषिताः आसन् । अन्न पेयादयः उचित रुपेण न आसन् इत्यनेन शिशवः प्रतिषेधं प्रकाश्य तिष्टन्नासीनः सन्दर्भः आसीदयम्। अस्याः दुर्घटनायाः सन्दर्भस्य आनुकूल्यमुपयुज्य षष्टिसंख्यामितः शिशवः पलायिताः च।