OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 6, 2017

कण्णूर् नगरे व्याघ्रस्य आक्रमणं -  व्रणिताः चत्वारः आतुरालयं प्रविष्टाः
कण्णूर्>कण्णूर्  रयिल् निस्थानस्य परिसरे विद्यमानः  रयिल् पारंगमन-द्वारसमीपे व्याघ्रस्य स्वैरविहारः। मोय्दीन् देवालय समीपस्थे सस्यगुञ्जेषु मध्यानानन्तरं त्रिवादने एव व्याघ्रः दृष्टः। व्याघ्रस्य आक्रमणेन व्रणिताः  चत्वाराः पथिकाः आतुरालयं प्रविष्टाः। एषु एकः बंगालराज्यस्थः भवति।

जनाः बहिः न गन्तव्याः। सदा जाग्रतया स्थातव्याः इति वनपाल विभागः निर्देशः अदात्। आरक्षकाः वनपालकाः अग्निशमन सेनानिनः च अष्टघण्टा पर्यन्तं प्रयत्नं कृत्वा व्याघ्रः गृहीतः।
शीघ्रम् आगतानां जनानां आक्रोशात् भीतः व्याघ्रः सस्यनिकुञ्जे निलीनः आसीत्। जनपदाधिकारिणः अनुज्ञया नालिकाशास्त्र-प्रयोगेण एव व्याघ्रः गृहीतः।


शौचकूपमालिन्यं नद्यां प्रक्षेप्तुमागताः  देशवासिभिः धाविताः। भारवाहनं पतितञ्च।
मलप्पुरम्> शौचकूपमालिन्यं नद्यां प्रक्षेप्तुमागताः देशवासिभिः जनैः धाविताः।रक्षापरिश्रमेण भारवाहनं   त्रिशत् मीट्टर अधः पतित्वा त्रयः क्षतजाः सञ्जाताः।निलम्बूर जिला आतुरालयस्थं शौचकूपमालिन्यं निष्कासयितुं समयार्जितं भारवाहनं शौचकूपमालिन्यं क्षेप्तुं कुतिरनद्याः वटपुरप्रान्ते आगतम्। देशवासिनां मेलनेन भारवाहनं झटिति तैः चालितम्।पञ्च जनाः आसन् भारवाहने। औडायिक्कल् क्षेत्रे पञ्च कि.मि दूरे जलप्रवाहः स्थगितः। तत्र मालिन्य-निक्षेपणमासीत् तेषां उद्देश्यम्।
 चतुः चत्वारिशत् नदीभिः सम्पन्नमपि जलदौर्लभ्येन तप्तं राज्यं भवति केरलम्। अत्रत्य ईदृशं जनविद्रोह कर्माणां तादृशनि दण्डनानि दातव्यानि यानि राष्ट्रविद्रोहिणां देयानि।