OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 4, 2017


गणितोत्सवे  रसकरं गणितम्।
कोच्ची >केरल-राज्ये सर्वशिक्षा अभियानस्य गणितोत्सवः समाप्ति प्रायः अभवत्, । अस्मिन् शैक्षिकसंवत्सरे सर्वशिक्षा अभियानेन विशेषतया आयोजिता योजना भवति गणितोत्सवम् । राज्यस्तरीय जनपदस्तरीय , उपजनस्थरीय उत्सवाः परिसमाप्ताः। अनन्तर-परिशीलनाय विद्यालयस्तरीययोजना आयोक्ष्यते।  एर्णाकुळेम् जनपदे आयोजितः गणितमहोत्सवः कोच्चि कोर्परेषन् भौतिक कार्य समित्याः अध्यक्षेन पि. एम् हारिस् महोदयेन उद्घाटनम् कृतम् । वार्ड् कौण्सिलर् एलिसबत्त् इटिक्कुळा अध्यक्षा रूपेण सन्निहिता आसीत् । गणितस्य सर्वाङ्गत्वमधिकृत्य तेवरा SH कलाशालायाः भूतपूर्व प्राचार्यः फा. डॉ. जोस् कुरियेडत्त् वर्यः भाषितवान्।  सर्व शिक्षा अभिथानस्य  योजनाधिकारिणी श्रीमती दीपा जि एस् महोदयया योजना विशदीकृता। BRC अधक्षा श्रीमति फौसिया मल्लिशेरी , लतिका पणिक्कर् प्रभृतयः भाग भाजः आसन् । छात्राः प्रत्येकं सज्जीकृते प्रकोष्टे गणित क्रिया: सोत्साहं कृतवन्तः I