OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 2, 2017

 एस् बि ऐ वित्तकोशेन ए टि एम् सेवनमूल्यं संवर्धितम्
नवदिल्ली > धननिक्षेपाय प्रतिस्वीकरणाय तथा ए टि एम् सेवनाय च सेवनशुल्कं एस् बि ऐ वित्तकोशेन संवर्धितम् । वित्तलेखायां अवश्यशिष्टं नास्ति चेत् विंशति रुप्यकात् शतरुप्यकाणि पर्यन्तं दण्डशुल्कं भविष्यति। सर्वेषां शुल्केषु दण्डशुल्केषु च प्रतिशतं सार्ध चतुर्दश रूप्यकाणि सेवनकरः च पूरणीयः । प्रतिमासं पञ्चवाराधिकं धनाहरणयन्त्रात् धनस्वीकारस्य पञ्च रुप्यकाणां स्थाने दशरुप्यकाणि दातव्यानि । धनाहरणम् अन्येषां धनाहरणयन्त्रात् चेत् विंशतिः(२०) रुप्यकाणिएव। अवश्यशिष्टाभावे विंशतेः आरभ्य पञ्चाशत् रुप्यकाणि दण्डशुल्कं । नगरेषु पञ्चविंशतीतः पञ्चाशत् पर्यन्तमेव। अन्येषां धनरहितविनिमयाय पञ्चभ्यः रूप्यकेभ्यः अष्ट रुप्यकपर्यन्तमेव सेवनशुल्कं भविष्यति।


मार्गपार्श्ववर्तिनः मद्यालयाः बन्धनीयाः इति उन्नतन्यायालयः।
नवदेहली> राष्ट्रिय-राज्यमार्गपार्श्वस्थाः मद्यशालाः सर्वे बन्धनीयाः इति सर्वोच्चन्यायालयः। ताराभोजनालये वर्तमानानां मद्यशालानामपि विधिः बाधकमिति सर्वोच्चन्यायालयेन व्यक्तीकृतम्। जनसंख्यान्यूनेषु राज्येषु मद्यालयानां दूरपरिधिरपि न्यूनीकृतः। मार्गपार्श्वात् चतु शतं (५००) मीट्टर् इति एतत् विंशत्यधिक द्विसहस्रं (२२०) मीट्टर् रूपेण न्यूनीकृतम्। जनानां स्वास्थ्यं परिगणय्य एव एषः निर्णयः इति उन्नतन्यायाधिपः जे एस् खेहार् न्यायाधिपौ चन्द्रचूड्,एन् नागेश्वररावु महोदयौ च व्यक्तीकृतवन्तः। उच्चन्यायालयस्य अस्य निर्णयस्य कार्यान्वयनं करिष्यतीति केरलस्य सचिवः जी सुधाकरः अवदत्।