OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 3, 2017

हिमालयगिरिं वेध्य भारतस्य अभिमान गह्वरमार्गः। दूरं एकोनविंशति कि.मी.
नवदेहली> ९.२ कि.मी दीर्घः गह्वरमार्गः जम्मुकाश्मीरराज्ये अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः। उधंपूर जिल्लायां चेनायाम् आरभ्य रंबान् जिल्लायां नश्रियायां समाप्तः एषः गह्वरमार्गः हिमालयपर्वतं वेध्य गच्छति। भारतस्य बृहत्तरः गह्वरमार्गः एषः।
 जम्मुतः श्रीनगरम् प्रति वर्तमानः एषः गह्वरमार्गः समुद्रतलात् १२०० मीट्टर उपरि वर्तते। कुद्,पट्निटोप् इत्यादि क्षेत्रेषु जीयमानः हिमपातः गिरिपातः च एतेन दूरीक्रियते। मार्गेण एतेन गमनेन त्रिशत् कि.मी.लाभः तथा यात्रा समये खण्डाद्वयस्य न्यूनत्वमपि अस्ति।
३७२० कोटिरूप्यकाणि अस्ति अस्य निर्माणव्ययः। सार्धपञ्चसंवत्सराणां प्रयत्नं तदर्थं अभवत्। निर्माणाय आधुविक अभियान्त्रिकविद्यानाम् उपयोगः अकुर्वन्। गह्वरमार्गे समान्तररूपेण मार्गान्तरमस्ति । १३ मीट्टर व्यासे प्रधानमार्गः तथा ६ मीट्टर व्यासे अन्यः सुरक्षा मार्गः अस्ति। तयोः मिथः बन्धनार्थं २९ लघुमार्गाः सन्ति। मिलित्वा १९ मीट्टर दैर्घ्यम् अस्ति।

अलीकरूप्यकाणि- रूप्यकाणां सुरक्षाक्रमीकरणेषु परिवर्तनम् आनेष्यति । 
नवदिल्ली> त्रि- चतुरात्मक वर्षावधौ एकदा 2000,500 रूप्यकाणां सुरक्षाक्रमीकरणेषु परिवर्तनमानेतुं सर्वकारै: आलोचना क्रियते। रूप्यकाणामसाधूकरणात्परं चतुर्मासाभ्यन्तरे एव अलीकरूप्यकाणां संचय: गृहीत:इति साहचर्यम् लक्षीकृत्य एवं श्रम:। धनमन्त्रालयस्य आभ्यन्तरमन्त्रालयस्य च उन्नतोद्योगस्थैस्सह आभ्यन्तरकार्यदर्शिना श्री राजीव महर्षिणा कृतचर्चायां विषयोयं उपस्थापितम्। उपस्थापित:। प्राय: सर्वेषु विकसितराष्ट्रेषु त्रिचतुर्वर्षाभ्यन्तरे एकवारमेतादृशं सुरक्षाक्रमीकरणपरिवर्तनं क्रियमाणं दृश्यते। भारतेनापि नयोयमनुवर्तनीय: इति आभ्यन्तरमन्त्रालयोद्योगस्थै: सूचित:।