OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 30, 2017

भारत - सैप्रसाभ्यां मिथ: चतुर्षु सम्मतपत्रेषु  हस्ताक्षरं दत्तम् ।।
         नवदिल्ली >उभयकक्षिबन्धवर्धनस्य भागत्वेन भारत - सैप्रसाभ्यां मिथ:चतुर्षु सम्मतपत्रेषु  हस्ताक्षरं दत्तम् । उन्नततले विद्यमानानां उद्योगस्थानां चर्चानन्तरमेव उभयो: राष्ट्रयो: सम्मतपत्रेषु हस्ताक्षरं दत्तम् । पञ्चदिनात्मकस्य सन्दर्शनस्य कृते सैप्रस्  राष्ट्रपति: भारतं प्राप्तवान् । शास्त्रं , विद्याभ्यास: , सांस्कारिकम् -- इत्येतासु मेखलासु सहकरणसंवर्धनायापि चर्चायां धारणा कृता।

उत्तरकोरियां प्रति सैनिकक्रमाय साध्यतेति ट्रम्प:।
                    वाषिङ्टण् --  उत्तरकोरियां प्रति प्रश्न: उत्तरोत्तरं सङ्घर्षभरित: भवितुं   साध्यता, तच्च सैनिकक्रमपर्यवसायी भवेदिति च यु एस् राष्ट्रपति : डोणाल्ड् ट्रम्प:। राष्ट्रपतिर्भूत्वा शतदिनेषु पूर्तीकृतेषु वार्ताशृङ्खलाभ्य: प्रदत्ते अभिमुखे  एतत्कार्यं व्यक्तीकृतवान्। नयतन्त्रविधानेन प्रश्नपरिहारायैव इच्छा , तथापि युद्धसाध्यतं च नापरिगणयाम: इत्यपि तेनोक्तम् ।
चैनाराष्ट्रपते:षी चिन् पिङस्य  व्यवहारा: एतस्मिन् विषये गु,णकरा: भवेयु: । दक्षिणकोरियां प्रति उदारसमीपने भेदान् कल्पयिष्यति इति सूचना च ट्रम्पेण दीयते। उत्तरकोरियाया: भीषणिम् प्रतिरोद्धुं दक्षिणकोरियायां स्थापितस्य ताड् मिसैल् प्रतिरोधसंविधानस्य व्यय: दक्षिणकोरियया एव वहनीय: भवेत्। शतम् कोटि: डोलर् ( ६५०० कोटि: रूप्यकाणि ) व्यय: भवेत् ताड् संविधानस्य।
अभिमुखे इतरपरामर्शा:
     राष्ट्रपतिपदव्याम् अनुभूयमान: गौरवपूर्ण: प्रश्न: उत्तरकोरिया एव। किम: विवेचनबुद्ध्या व्यवहरेत् इतिप्रतीक्षा अस्तीत्यपि ट्रम्पेण सूचितम्। उत्तरकोरियाविषये चैनाया: व्यवहारान् प्रशंसितवान् ट्रम्प:।