OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 17, 2017

नेप्पाल् - चीना संयुक्तसैनिकाभ्यास: आरब्धःI
काठ्मण्डुः नेप्पाल् >भीकरवादस्य दूरीकरणार्थमेव चीनया सह अभ्यास: चेदपि मण्डलेषु चीनाया: सानिध्यं भारतस्य कृते क्वेशाय भवति । 'सागर्माता फ्रण्ड्षिप्प् 2017' इति नाम्ना अभ्यास: दशदिनात्मक: भवति । एवरस्ट् पर्वतस्य नेप्पाल् भाषायां नाम भवति सागर्माता इति । रविवासरादारभ्य एप्रील् पञ्चविंशति पर्यन्तं अभ्यासः प्रचलति । लोके इदानीं भीकरवादस्य प्रासारः इत्यतः तस्य निवारणार्थं राष्ट्रद्वयस्य संयुक्त परिश्रमस्य अङ्कत्वेन एव एष: अभ्यास: इति नेप्पाल्  देश: परामृशत्।
अभ्यासाय चीनासैनिका: एकवारात् पूर्वं नेप्पाल् आगत्य परिशीलनम् आरब्धवन्त: l भीकरवादस्य निवारणार्थं तथा दुर्खटना निवारणार्थं च सहयोगता भवति ।
सैन्यस्य विपूलीकरणमपि नेप्पाल् एतेन सह चिन्तयति । पूर्वं भारतेन तथा अमेरिक्कया सह च नेप्पाल् अभ्यासमकरोत् ।