OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 29, 2017

अस्य संवत्सरस्य अशोकन् पुरनाट्टुकरा- भारतमुद्रा पुरस्काराय के अरविन्दाक्षःचितः।
तृश्शूर् >प्रसिद्ध संस्कृतभाषा साहित्यपण्डितः, विवर्तकः,पत्रिकाकार्यकर्ता,शिक्षकः च आसीत् अशोकन् पुरनाट्टुकरा। तस्य स्मरणार्थं दीयमानाय भारतमुद्रा पुरस्काराय विख्यात परिस्थतिप्रवर्तकः के  अरविन्दाक्षः  निर्वाचितः। डा. जयपोलः, डा.वि के विजयः,एन् राजगोपालः इत्यादि विधिकतॄणां श्रेण्या चयनमिदं कृतम्।१०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च  सन्ति अस्मिन् पुरस्कारे।
 मेय् मासस्य नवमदिनाङ्के पञ्चवादने तृश्शूरसाहित्याक्कादम्यां अशोकन् पुरनाट्टुकरा अनुस्मरण सम्मेलने प्रशस्तसाहित्यकारः सी आर परमेश्वरः पुरस्कारदानं करिष्यति।