OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 12, 2017

अन्तश्चक्षुषा विजयं प्राप।
पालक्काट् (केरळम्)> चतुस्त्रिंशत् वयस्कः प्रशान्तः इदानीम् अध्यापकपदे नियुक्तः । आलत्तूल् बालिका उच्चविद्यालये पोलिट्टिक्कल् सयन्स् विषयस्य अध्यापकः एवायम्। स्वस्य दृढनिश्चचयेन एव एतादृशरूपेण विजयपदप्राप्तिः। अष्णा काणः इत्यनेन अन्धानां विद्यालये अध्ययनं कृतवान् । अनन्तरं कलाशालायां पोलिट्टिकल् सयन्स् विषये स्नातक स्नातकोत्तर बिरुदं सम्पादितवान् । ध्वनि मुद्रिकायां अध्यापकानां कक्षा शब्दलेखनं कृत्वा पुनः वारं वारं श्रुत्वा आसीत् तस्य पठनम्। अनन्तरं शिक्षाशास्त्रे अपि बिरुदं सम्पादितवान् । सङ्गणकयन्त्रम् आन्ट्रोय्ड् दूरवाणी च उपयोक्तुमपि एषः समर्थः। उच्चविद्यालयस्य कृते आयोजिते अध्यापकपरीक्षायां प्रथमस्थानं प्राप्रवान् तथा HSS सीनियर् विभागे अपि एषः प्रथम स्थानं प्राप्तवान्। दृढनिश्चयेन शक्यते विजयः इत्यस्य निदशनमेव भवति अस्य प्रयत्नः ।