OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 7, 2017

भारतम् ऐक्यराष्ट्रसभायां स्थिराड्गत्वं प्राप्स्यति इति सुषमा।
नवदेहली > ऐक्यराष्ट्रसभाया सुरक्षा विभागे भारतं स्थिराड्गत्वं प्राप्स्यति इति विदेशकार्य सचिवा सुषमा स्वराज महोदया अवदत्। स्थिराड्गानां सर्वाः अपि सुविधाः भारतस्य अपि लप्स्यते इति ताः आत्मविश्वासं प्राकटयत्। यु एन् स्थिराड्गत्वं लब्धुं भारतं सक्षममिति प्रश्नोत्तरवेलायां सुषमया व्यक्तीकृतम्। वर्तमानेषु पञ्च स्थिराड्गेषु यु एस्,इड्गलाण्ड्,फ्रान्स्,रषिया च भारतस्य अनुकूलाः सन्ति। चैनया परस्यरूपेण प्रतिकूलत्वं न प्रकटितम्। सुषमा अवदत्।


वस्तुसेवनकरपत्रं अङ्गीकृतम्
नवदिल्लि>वस्तुसेवनकरपत्रं राज्य सभया अपि अंड्गीकृतम् ।
पूर्वं लोकसभया अङ्गीकृतम् इदं पत्रं परिवर्तनं विना राज्यसभया अपि अङ्गीकृतम् ।
गतमासे लोकसभया अङ्गीकृता: वस्तु सेवनसंबन्धाः सुप्रधाननियमा: गुरुवासरे राज्यसभया अङ्गीकृताः।
सर्वस्मिन् राज्ये एक: एव करः इति केन्द्रनियम: एतेन भविष्यति इत्यतः एषः श्रमः सुप्रधान : एव ।