OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 20, 2017

वयनाडे इ -३ विषयसङ्केतस्य उद्घाटनम् एप्रिल् ३० दिनाङ्के ।।  
दक्षिणभारतस्य अतिबृहत्परिस्थितिसौहृदविषयसङ्केत: वयनाडे प्रवर्तनक्षमं जायमानमस्ति । मानन्तवाटीत: २० कि मी दूरे तोण्डर्नाड् ग्रामे नीलोम् स्थानके एव एप्रिल् ३० तमे इ _३ तीम् पार्क् नाम्नि परिस्थितिसौहृदविषयसङ्केत: प्रवर्तनक्षम: जायमान: वर्तते । परिस्थिति:, विज्ञानं, विनोद:-विषयत्रयमुपजीव्य पश्चिमघट्टहरितनेतृत्वसंस्थया  एव सङ्केत: आविष्कृत: । वर्षचतुष्टयेन प्राथमिकघट्टनिर्माणं पूर्तीकृतमिति प्रधानप्रबन्धकेन डो के टी अषरफ् महोदयेनोक्तम्। सामान्या: ३०० प्रवासिन:  सम्पदंशं विन्यस्य वयनाड्कार्षिकप्रतिसन्धे: पश्चात्तले संरम्भोयमारब्ध: । प्रथमघट्टे ७५ कोटि रूप्यकाणां पद्धति: ५५ कोटि रूप्यकै; पूर्तीकृतमिति तन्त्रज्ञाने प्रबन्धकक्षेत्रे वाणिज्यरङ्गे च नूतना मातृका एषा पद्धतिरिति सी ई ओ  तथा हैदराबाद रामोजी फिल्म सिटी पूर्वसह निर्देशकेन के वेङ्कटरत्नेन स्पष्टीकृतम् ।।