OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 17, 2017

नासया विक्षिप्यते भारत-विद्यार्थिनः लघुतमः उपग्रहः।
नवदिल्ली > भारतीयानाम् अभिमाननिमेषः अयम्। भारतविद्यार्थी रिफात्त् षारूखेन निर्मितः लघूपग्रहः जूण्मासस्य एकविंशति (११) दिने नासया विक्षिप्यते। विश्वस्य प्रप्रथमः अयं लघूपग्रहस्य नाम 'कलांसाट्' इति भवति। तमिळ् नाट् राज्यस्य पल्लिप्पटि निवासी भवति रिफात्त् षारुखः। अष्टादशवर्ष-देशीयस्य अस्य प्रवेशः क्यूब्स् इन् स्पेस् इति स्पर्धाया एव आसीत्। स्पेस् किट्स् इन्ट्या नाम संस्थया एव अस्य अनुसन्धानस्य कृते धनव्ययः कृतः। बाह्याकाशस्य 'ग्राविटि' 'माग्नट्टोफियर्' भ्रमणं, एतान् अधिकृत्य अनुसन्धानमेव विक्षेपणस्य लक्ष्यम्। वालोस् द्वीपस्थ नासायाः केन्द्रतः एव विक्षेपणं भविष्यति।⁠⁠⁠⁠