OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 19, 2017

अफ्गानस्य दूरदर्शनकेन्दे 'ऐ एस्' आक्रमणम् ; दशजनाः मृताः अष्टादश व्रणिताः।
काबुल्> अफ्गान् सर्वकारस्य वाहिनी म् अतिक्रम्य भीकरैः कृते अत्याचारे मृतयः अभवन्। मृतेषु चत्वारः वाहिन्याः कर्मकराः द्वौ आरक्षकौ च। अपि च चत्वारः भीकराः हताः।  अफ्गानिस्थाने परह्यः प्रवृत्ते विस्फोटकाक्रमणे त्रयः पुरवासिनः हताः, त्रयः आरक्षकेन सहितः दशजनाः व्रणिताः।
पूर्व नंगर्हार् प्रविश्यायाः प्रादेशिक दूरदर्शन वाहिनीकेन्द्रः एव आक्रमितः। अयं हर्म्यः राज्यपालस्य प्रासादचत्वरस्य समीपे भवति। चत्वारः भीकराः झटित्यागत्य विस्फोटनं कृत्वा अनन्तरं गोलिका प्रहरः अपि अकरोत्। सुरक्षासेनानिन्यः अपि प्रत्याक्रमणमकुर्वन्। ऐ एस् भीकराः एव अस्य दुष्कर्मस्य उत्तरदायिनः इति तैः विज्ञापितः। पाकिस्थानस्य समीपवर्ती प्रविश्या भवति नंगर् हार्।