OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 22, 2017

इरानं विरुद्ध्य ड्रम्पः - आतङ्कवादिने आयुध: प्रयोगशिक्षा च दीयते ।
रियाद्> आतङ्कवादान् प्रतिरोद्धुं माहम्मदीयराष्ट्राणि नेतृत्वं स्वीकुर्येयुः इति यु ए स् राष्ट्रपतिः डोणाल्ड् ट्रम्पः अवदत्। सौदिराष्ट्रे रियाद् नगरे भाषमाणः आसीत् सः। सौदिराष्ट्रेण सह नूतनः संबन्ध आरब्धः। मण्डलेषु तथा लोकेषु सर्वत्र शान्ति भवतु इति अभिलाषः अस्ति इति सः अयोजयत्।
इरानं विमृश्य आसीत् ट्रम्पस्य भाषणम्। मध्य पूर्वदेशस्य अस्वस्थतायाः उत्तरदायित्वम् इरानस्य एव भवति। एते भीकरान् प्रति आयुधः आयोधनशिक्षा च दास्यति। सिरियायां बाषर् अल्षादेन कृतानि विद्रोहकर्माणि वाक्याधीतानि। असदस्य विद्रोहप्रवर्तनेषु इरानस्य भागभाक्त्वमस्तीति। ट्रम्पः अवदत्। यू एस् आरभ्य भारतपर्यन्तं , ओस्ट्रेलियादारभ्य रष्याराष्ट्रपर्यन्तं सर्वे आतङ्कवादस्य दुर्फलानि सोढवन्तः सन्ति। अतः युष्माकं विशुद्धधरातः तान् निष्कासितव्याः इत्यपि ट्रम्पः अभवत्।