OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 18, 2017

शक्तिं प्रदर्श्य भारतीयसेना
जयपुरम्>शक्तिं प्रदर्श्य राजस्थान राज्ये भारत सेनायाः अभ्यासप्रकटनम्। २०००० भटाः अनेकानि डाङ्क वहनानि अत्याधुनिक निरीक्षणोपकरणानि च मिलित्वा आसीत् तार शक्ति इति नाम्ना जातम् अभ्यासप्रकटनम्।
एकमासस्य प्रशिक्षणस्य अन्तिम भागत्वेन आसीत् बृहदिदं शक्तिप्रकटनम्। अत्युष्णं ऊषरभूमेः दुष्कर्म वातावरणे कर्मकरणार्थं सविशेषं प्रशिक्षणं सेनायै दत्तमासीत्।
सीमाप्रदेशे स्थितस्य राजस्थान ऊषरभूमौ कृतम् अभ्यायप्रकटनं पाक्किस्थानं प्रति पूर्वनिर्देशमिति गण़यति। लफ्ट्नण्ट् जनरल् अश्विनी कुमारेण सेनायाः उपकरणानां च परीक्षायाम् कृता। सानानां पूर्वसन्नाहं धीरता च संतृप्ता इति लफ्ट्नण्ट् केणल् मनीष् ओज अवदत्।