OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 25, 2017

तीव्रवादाय धनसहाय:; पञ्चदशजना:  द्रोहिण: इति एन् ऐ ए  न्यायालय:।
          गुवाहती > असमे तीव्रवादप्रवर्तनानां कृते धनसाहाय्यं कृतमिति आरोप्य पञ्चदशजना:  द्रोहिण: इति एन् ऐ  ए  विशिष्टन्यायालय:। दण्ड: विधीयते मङ्गलवासरे।  नवोत्तरद्विसहस्रतमे  एन् ऐ ए न स्वीकृतद्वयो: न्यायवादयो: एव न्यायालयनिर्णय: सोमवारे  आगत:। प्राक्तीव्रवादिन:  जनप्रतिनिधय:  तथा सर्वकारोद्योगस्थाश्च  द्रोहिणाम् पट्टिकायाम्  सन्ति। विकसनप्रवर्तनानां कृते स्थापितसर्वकारधनयोजनाभ्य: साम्पत्तिकव्यय: इतरमार्गै: इति आरोपणम् पूर्वमासीत्। एतस्य अन्वेषणवेलायाम्  साम्पत्तिकं सर्वं तीव्रवादम् प्रति   गच्छति  इति ज्ञातवन्त: । सहसंयोजका:  हवाला मध्यस्था:  सर्वकारोद्योगस्थाश्च मिलित्वा  साम्पत्तिकस्य दुरुपयोगं कुर्वन्ति एवम् । अन्वेषणस्य भागतया  मिसोरामे परिशोधनायां सिंगप्पूरुनिर्मितम् एम् - षोडश रैफिल्स्  तथा अनेके आयुधशेखराश्च दृष्टा: गृहीताश्च। एककोटि: द्वात्रिंशत्  लक्षम् रूप्यकाणि   द्वयो: न्यायवादयो: कृते एन् ऐ ए  स्वीकृतवन्त: ।पञ्चराज्याणि सन्दर्श्य स्पष्टीकरणरेखा: स्वरूपिता:। असमस्य, मिसोरामस्य, कर्णाटकाया:  बङ्गालस्य च आरक्षकाणां साहाय्यं सेवनं च एन् ऐ ए उपयुक्तवन्त:।।