OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 15, 2017

भारतेन सीमाग्रामात् ग्रामीणाः सुरक्षितस्थानेषु प्राप्स्यन्ते।
श्रीनगरम्> जम्मू काश्मीरस्य नियन्त्रित रेखायां पाकिस्थानेन क्रियमाणः विद्रोह प्रवृत्तयः असह्याः जाताः। जनवास स्थानान् उद्दिशय गोलीकाप्रहरः 'षेल्' आक्रमणानि च अनुस्यूततया प्रचलन्ति। अत एव जनान् सुरक्षित स्थानं प्रतिप्रेषयति। शनिवासरे पाकिस्थानेन कृते आक्रमणे द्वौ नागरिकौ मृतौ आसीत्। इदानीं भारत सैनिकाः प्रत्या क्रमणं कुर्वन्ति च।
रजौरिजनपदस्य सप्तान्  ग्रामान् उद्दिश्य आसीत् आक्रमणम्। ग्रामत्रयात्नवपञ्चाशतधिक द्विशतं कुटुम्बाः सुरक्षासेनया सुरक्षितस्थानं प्रापिताः। नौषेर मण्डलेषु विद्यालयाः बन्धिताः। ओनेनकारणेन षटशीति विद्यालयाः एवं बन्धिताः।