OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 22, 2017

अतिवेगान्तर्जालप्राप्त्यै भारतेन त्रयः उपग्रहाः विक्षिप्यन्ते।
          नवदिल्ली>अन्तर्जालोपयोगे अमरीकाम् उल्लङ्घ्य लोके द्वितीयं राष्ट्रम्  अभवत्  भारतम् , परं तस्मात् अतिवेगान्तर्जालप्राप्त्यै  त्रीन् उपग्रहान् विक्षेप्तुम् भारतं  सिद्धतां करोति। आगामि अष्टादश ( १८ ) मासाभ्यन्तरे ऐ एस् आर् ओ त्रीन् वार्ताविनिमयोपग्रहान् विक्षेप्स्यति। तत्र प्रथमोपग्रहं जी साट् -  नवदश (१९) जूण्मासे विक्षेप्स्यति। जी एस् एल् वी एम् के - ३ , जी साट् -  नवदशम् भ्रमणपथम् प्रापयेत्। तद्देशीयनिर्मित-क्रयोजनिकेन्ञ्जिन् एव जी एस् एल् वी एम् के - त्रीणि  मध्ये उपयुङ्क्ते। चत्वारि टण् मितभारयुक्तान् उपग्रहान् विक्षेप्तुम् एतेन नूतनबाह्याकाशवाहनेन शक्यते। ऐ एस् आर् ओ संस्थाया: अग्रिमपरम्परा विक्षेपणवाहनत्वेन जी एस् एल् वी एम् के