OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 17, 2017

कर्णाटके नवीननियम:, चिकित्सामूल्यं सर्वकार: निश्चेष्यति; अधिकमूल्यस्य कृते  पञ्चलक्षं रूप्यकाणि यावत् दण्डनम्।
      बङ्गलूरु > कर्णाटके स्वकार्यातुरालयेषु  चिकित्सामूल्यं निश्चिनोतुं  सर्वकारै: नियम: आनीयते। स्वकार्यातुरालया:  अधिकमूल्यम्  स्वीकुर्वन्ति इति निवेदनं व्यापकमभवत्  इत्यत: नियम: आनीयते। चिकित्सामूल्यनिर्णयं लक्षीकृत्य कर्णाटके स्वकार्यवैद्यविन्यासभेदगतिपत्रं स्वास्थ्यमन्त्री  रमेशकुमार: नियमसभायाम्  अवातारयत्। स्वकार्यवैद्यकलालयस्य,  आतुरालयप्रबन्धकानां च सम्मर्दं  अवगण्य एव  सर्वकार: भेदगतिविज्ञापनं नियमसभायाम् आनयत्। स्वकार्यातुरालयान् पट्टिकारूपेण विन्यस्य   स्यात् चिकित्सामूल्यनिर्णय:। एतदर्थं वैद्यरङ्गे विदग्धान् संयोज्य  समिति: निर्मीयते। राज्यचरित्रे इदंप्रथमतया एव एतादृशनियमनिर्माणाय  सर्वकारपक्षत: क्रमीकरणम्। स्वकार्यातुरालयेषु  लभ्यमानचिकित्सार्थं स्वीकार्यमाणव्यय:  सर्वकारेण निश्चीयते। अङ्गीकृतचिकित्सामूल्यमुल्लङ्घ्य ये अधिकं स्वीकुर्वन्ति ते पञ्चविंशतित: पञ्चलक्षं यावत् रूप्यकाणां दण्डनम् ,  षण्मासत: वर्षत्रयं यावत् कारागारवासं च अनुभवेयु:। रोगिभ्य: चिकित्सार्थं  पूर्वमेव धनस्वीकारोपि  न शक्यते। चिकित्सामध्ये म्रियमाणरोगिणाम् मृतदेहप्राप्त्यै  चिकित्सामूल्यं दद्यादिति  निर्बन्धोपि  न भवेत् । मृतदेहदानानन्तरं  व्ययं स्वीकुर्यात्। वैद्यनिरीक्षणायापि व्ययं निश्चिनोति सर्वकार:। तीव्रपरिचरणविभाग:, शस्त्रक्रियाप्रकोष्ठ:,  कृत्रिमश्वासविधानम्, शय्याबाठकम् ,  वैद्यसन्दर्शनशुल्कम् इति आतुरालयक्रमाणां सर्वेषामपि  शुल्कं निश्चीयते। एतस्मात् उपरि प्राप्तुं नार्हति। चिकित्साव्ययाय रोगिण: बन्धूनाम् अनुवादोपि प्राप्तव्य:।  रोगिणां कृते  चिकित्साया: व्ययस्य  स्वरूपपत्रम् पूर्वमेव दद्यात्।  अन्तिमशुल्कपत्रम् एतस्मात् अधिकं न भवेत्। रोगिण: विशदांशान् - कन्नडा, आङ्गलेयम्, हिन्दी - भाषासु प्रदर्शयेत्  इति व्यवस्थापि नियमे विद्यते। आतुरालयेभ्य: चिकित्साप्राप्ति:  रोगिणाम् अवकाशं कारयति  निर्दिष्टनियम:। सामाजिक- आर्थिक - जाति - मतभेदं विना सर्वेभ्य: चिकित्साप्राप्तिदृढीकरणमेव लक्ष्यम्। रोगिण: वैद्यान् आतुरालयकर्मकरान् प्रत्यपि मान्यरीत्या व्यवहरेयु: च इत्यपि तत्र निर्देश:। आतुरालयसम्बद्धनिवेदनानाम् परिहाराय  मण्डलनिवेदनपरिहारशाला प्रवर्तिष्यते। मण्डलग्रामसभा मुख्यनिर्वाहकाधिकारिण:  अध्यक्षतायां निवेदनपरिहारशाला प्रवर्तते।  सिविल् न्यायालयस्य अधिकार: शालाया: भवेत्।