OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 20, 2017

 महर्षि वेदव्यास सम्मानेन भगीरथप्रसादत्रिपाठी सम्मानीतः 
नवदिल्ली >विश्वविख्यातसंस्कृतविदुषे प्रो. भगीरथप्रसादत्रिपाठीति वागीशशास्त्री वर्याय आजीवन संस्कृत-साहित्यक-साधनार्थं अपरोSप्येक: सम्मान: उपायनीक्रियते। असौ  दिल्ली-संस्कृत-अकादम्या: सर्वोच्च महर्षि वेदव्यास सम्मानेन "  सभाजयिष्यते। सम्मानोSयं सप्तदशाधिक द्विसहस्र तम वर्षस्य जूनमासस्य सप्तविंशे दिनांके तस्मै उपाहरिष्यते। सम्मानस्यान्तर्गतं एकपञ्चाशत् सहस्राधिक-एकलक्ष्यरूप्यकाणां राशिः संप्रदास्यते। अतः प्राग्  प्रो. शास्त्रीवर्य: राष्ट्रपति सर्टिफिकेट ऑफ ऑनर, कालिदाससम्मान:, विश्वभारतीसम्मान:, यशभारतीसम्मानश्चेति  विभिन्नपुरस्कारै: अपि समलंकृतो वर्त्तते।

प्रो शास्त्री अधुना यावत् संस्कृत-हिंदी-आंग्लम् चेति विभिन्न भाषासु पंचपंचाशन्मौलिकग्रन्थान् व्यरचयत्, अपि च द्विशताधिक पांडुलिपीनां संपादनम् अमुना विहितम्।  सम्प्रति चास्य मनीषिणः षड् ग्रन्था: मुद्राणाधीना:  सन्ति ।
अनेन रटनं विनैव संस्कृतप्रशिक्षणस्य नूतनविधेरपि आविष्कारो विहित:। येन विधिना भूरि जना: लाभान्विता: जाजायन्ते।