OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 3, 2017

गोवयापि पलास्तिकस्यूतो निरोधित:I         
सर्वदा पलास्तिक: प्रकृते: शाप: । मानवसस्यजीवजालानाम् नाशोन्मूलकमेनम्  उन्मूलयेत् । अस्माकं कर्तव्यमेव तत् । राष्ट्रस्य विभिन्नभागेषु पूर्णतया पलास्तिके उन्मूल्यमाने सति  केरले किमर्थम् तत् असम्भाव्यम् ?  राष्ट्राभिमानं वर्धयित्वा मेट्रो नगराणि आकाशं स्पृष्ट्वा  लसन्ति । एतै: नगरैस्सह  पलास्तिकमालिन्यशृङ्गाणि अपि वर्धितानि , प्रसृतानि । पार्श्वैकत्र नगरसौन्दर्यम् आधुनिकवत्क्रियते  अपरत्र मालिन्यै: धूलिधूसरितं च भूयते । दिल्ली , चेन्नै , मुम्बै , हैदराबाद् , कोलकत्ता किमधिकं ? गोश्रीपुरमपि मालिन्यै विह्वलितं श्वासनिरोधितं च । पलास्तिकमालिन्यै:  न केवलं नगरसौन्दर्यं विनष्टं ,  अपि च  मलिनगर्तानि अवकरसरणीश्च पूरितानि भूत्वा मार्गान् तथा नगरप्रान्तप्रदेशान् च   बाधते । मानवानां गौरवकरा: आरोग्यसमस्या: च उद्भूयन्ते ।  वृष्टिकाले एषा समस्या गुरुतरा इत्यत्र नास्ति सन्देहलेशोपि । उपयोगे नियन्त्रणं करणीयमिति अवश्यश्रद्धार्ह: विषय: । राष्ट्रे विभिन्नराज्याणि पलास्तिकमालिन्यरहितानि कर्तुमेव अधिकारिणां श्रम: । गोवा मध्यप्रदेशश्च उत्तमोदाहरणे । गोवायाम् पलास्तिकस्यूतानां निरोधनं  करिष्यति सर्वकार: एव । राष्ट्रे अतिप्रशस्तं विनोदसञ्चारकेन्द्रम् गोवामेवम् पलास्तिकरहितराज्यं कर्तुम्  प्रक्रिया: एव एतेन मुख्यमन्त्री मनोहर परीकर: लक्षीकरोति । नियमलङ्घकानां पक्षत: पञ्चसहस्रं रूप्यकाणि  दण्डनद्रव्यरूपेण  स्वायत्तीकर्तुं च सर्वकारनिर्देश: वर्तते ।  जुलै प्रथमदिनाङ्कात् नियम:  कार्यक्षम: भविष्यति । एतदर्थं राज्ये राजमार्गपार्श्वेषु पलास्तिकमालिन्यस्वीकाराय प्रवर्तनकेन्द्राणि ( वर्क् स्टेशन् ) स्थापितानि । जनै : तेषाम् पलास्तिकमालिन्यानि तत्र निक्षेप्तुं शक्यते । पूर्वमेव मद्यमपि गोवायां सर्वकारै:  निरोधितमासीत् । एवमेव मध्यप्रदेशेपि पोलित्तीन् पलास्तिकस्यूता: निरोधिता: आसन् । वर्धमानम् पलास्तिकमालिन्यं न केवलम् मानवानां किन्तु सर्वेषां जीवजालानां च मरणहेतुकमिति परिणमितम् आसीत् । मध्यप्रदेशे शताधिका: गाव: पलास्तिकखादनेन मृता: । सप्तदशोत्तरद्विसहस्रे (२०१७) जनुवरिमासे दिल्ल्यामपि पलास्तिकस्यूता: निरोधिता: ।।।