OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 5, 2017

भारतीयवीथ्यः विद्युत् यानानि आधिपत्यं स्थापयिष्यति।
नवदेहली>त्रयोदशसंवत्सराभ्यन्तरे भारतस्य वीथ्यः विद्युत् यानैः पूर्णं भविष्यन्ति। तदर्थमेका पद्धतिः केन्द्रसर्वकारेण निर्मिता। पद्धतेः कार्यान्वियानन्तरं शिलातैलयानानां विक्रयणं पूर्णतया समापिष्यति।
खननव्यवसाय विभागः नीति आयोगः च मिलित्वा विद्युत् यानानां उपयोगाय बृहती प्रचारणपद्धतिः आरब्धौ।
व्ययन्यूनत्वं संभवति चेत् जनाः विद्युत् यानानां उपयोगं करिष्तन्ति इति ऊर्जमन्त्रि पीयूष् गोयल् अवदत्। २०३० तमेन शिलातैलयानानां विक्रयणं राष्ट्रे न संभवेदिति पीयूष् गोयल् अवदत्।
द्वयेन त्रयेन वा वर्षेन शिलातैलयानेभ्यः विद्युत् यानानि स्वीकर्तुं सर्वकारः साहाय्यं दास्यति। त्रि वर्षत्रयाभ्यन्तरे बृहत्या रीत्या विद्युत् यानानि वीथ्यां आगमिष्यन्ति। तदर्थं करः न्यूनता प्रख्यापनमपि भविष्यति।