OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 14, 2017

महागोधिकाकालस्य पक्षिण: जीर्णभौतिकावशिष्टम् प्राप्तम्।।
           
   बीजिङ् > महागोधिकाकाले जीवितवत्या: लघुपक्षिण: पूर्णमातृका इदम्प्रथमतया  शास्त्रलोकेन  उपलब्धा। पीत 'कुन्दिरु' सदृशवृक्षस्रवे पतिताया: पक्षिण: नखानि पक्षाग्राश्च  सहितम् पूर्णरूपं प्राप्तुमर्हति। म्यान्मरस्य खने: प्राप्त: वृक्षस्रव: नव दशांशम् अष्ट कोटि: वर्षाणाम् प्राचीन: भवति। सार्धषट् कोटि: वर्षेभ्य: पूर्वं जीवितवत्या: दन्तयुक्तपक्षिविभागस्य एन्टोणियोर्णित्तीन्स् मध्ये अन्तर्भवति एषा पक्षिरिति मन्यते। शरीरघटनाया: पक्षाग्राणां च सविशेषताभि: पक्षिशाबक: इति निगमनं च क्रियते। अतिप्राचीनकालस्य अधुनातनकालस्य च पक्षिण: मध्ये विद्यमानभेदान् पठितुं  निरीक्षणमोतत् सहायकम् भवति। सामान्यतया जीर्णभौतिकावशिष्टेषु  पक्षाग्रा: नैव व्यक्तीभवन्ति। किन्तु एतस्मिन् विशिष्टवृक्षस्रावे   पक्षाग्रा: स्पष्टा: स्वीकर्तुं शक्यन्ते। पूर्वमपि एवम्  वृक्षस्रावे समानकालघट्टस्य पक्षिणां जैवभौतिकावशिष्टानि प्राप्तानि चेदपि कृत्यतया रूपप्राप्ति: प्रथमतया एव। पक्षिशाबकस्य दैर्घ्यं षट् से मी मितम् भवति।