OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 24, 2017

भारताय अमरीकाया: 22 अतिलघु विमानानि।
          वाषिङ्टण्>भारताय द्वाविंशति:  रक्षाकर्तृड्रोणराणि विक्रेतुम् अमरीका अनुमतिं अदात्। प्रधानमन्त्रिण: नरेन्द्रमोदिन: अमरीकासन्दर्शनात् पूर्वमेव उभयकक्षिबन्धं दृढीकरणस्य भागत्वेन एवम्। निर्णयमेतत् भारतसर्वकारं ड्रोणर् निर्मातॄन् च अमरीकाया: राज्यविभाग: सूचनामकरोत् इति सर्वकारवृत्तानि सूचितानि  किन्तु एतस्मिन् औद्योगिकप्रख्यापनं  नागतम् त्रिशतं कोट्या:विनिमयोयम्। सामान्यस्वमिश्रडोणराणि   भारताय दीयते ।भारतेन सह सुशक्तबन्धं प्रबलं कर्तुम्  ट्रन्प् शासनकूटस्य रीतिरियम्। एतानि सम्बद्ध्य प्रश्नान् प्रतिकर्तुं  श्वेतगृहेण राज्यविभागेन वा सन्नद्धतां न प्राकटयत्। औद्योगिकप्रख्यापनं शाघ्रमागच्छेत्।