OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 26, 2017

वनम् पोषकसमृद्धमिति मध्यप्रदेशमन्त्रिणी अर्चना चिट्निस्।
  
षिल्लोङ्>वनम् पोषकसमृद्धं नास्ति चेत् सीताश्रीरामौ वर्षाणि यावत् कथं वनमध्ये उषितवन्तौ इति मध्यप्रदेशवनिताशिशुविकसनविभागमन्त्रिण्या: प्रतिप्रश्न:। राज्ये वनवासिनो जना: पोषकाहारापर्याप्तताम् अभिमुखीकुर्वन्तीति माध्यमप्रवर्तकस्य परामर्शं श्रुत्वैव पुराणमुपजीव्य प्रत्युत्तरम् अर्चना चिट्निस् अदात्। शुक्रवासरे षिल्लोङ् मध्ये प्रचालिते  पोषकाहारानुपलब्धि: कृषिरीतय: च  इति सङ्गोष्ठ्याम् भाषते स्म मन्त्रिणी। प्रादेशिकविभवान् खादित्वा पोषकाहारापर्याप्तताम्  परिहरेयुरिति विषये अवबोधजागरणाय एव सङ्गोष्ठी चालिता। स्वीयावश्यानि परिहृत्य मितानि भक्ष्यवस्तूनि एव कर्षका: विक्रयेयुरिति च पुराणमुद्धृत्य मन्त्रिणी व्यक्तमसूचयत्। महाभारतस्य कंसकृष्णयो: कथा कार्याणि विशदयितुं प्रेरिका अभवत् ।