OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 26, 2017

तमिळ् नाट् राज्ये 'वन्दे मातरं' निर्बन्धितम् अकरोत् ।
चेन्नै > तमिळ् नाट् राज्यस्य सार्वासु शिक्षासंस्थासु तथा निजीयसंस्थासु, वाणिज्य-व्यवसाय-संस्थासु च भारतस्य राष्ट्रियगीतं वन्देमातरम् आलपितुमदेशः मद्रास् उच्चन्यायालयेन प्रदत्तः।  अलपने वैक्लब्यमनुभूतेभ्यः निर्बन्धः नास्ति।  यूनाम् आधारेण एव राष्ट्रस्य भविष्यकालः इति न्यायालयेन उक्तम्।
संस्कृतभाषायाः आलपने  वैक्लब्यमनुभूतेभ्यः गानस्य तमिल्आङ्गलेयानुवादः सर्वकारस्य अन्तर्जालपुटेषु सर्वजनीनमाध्यमेषु च प्रकाशनीयः इति च न्यायालयेन सार्वजनिन-विज्ञप्तिनिदेशकः आदिष्टः।