OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 10, 2017

 टोक्लामे स्थितिं दृढीकृत्य भारतीयसेना।
     
 नवदेहली> सीमाप्रदेशात् टोक्लामात् समीपभविष्ये सेनां न प्रत्याह्वयतीति भारतीयसेना। सेनायाः कृते अवश्यवस्तूनि झटित्येव प्रेषयतीति अपि सूचनाअस्ति। सेनायाः दीर्घकालं उषितुं योग्यानि पटगृहाणि निर्मितुमपि पद्धतिः अस्ति।
         संघर्षं प्रचलति चेत् सेनामार्गं अन्वेषणीयमिति गतदिने चैना भीषां दत्तमासीत्। किन्तु एतत् पुरातनं भारतं नास्तीति भारतेन उक्तम्। सीमायां  सेनायाः शक्तं स्वाधीनं एतेन भारतं व्यक्तीकरोति।
         भारतं भूट्टानः चैना च सीमां विभज्य शासनं कृते टोक्लामक्षेत्रे चैनायाः भारतस्य च सेनाः अभिमुखं तिष्ठन्ति। सीमाप्रदेशे वीथीं निर्मीय तीर्थाटकान् अवरुध्य च चैना प्रकोपनं सृजति। तेन समस्या सङ्कीर्णा जाता। तेषां आक्रमणेन भारतेन सेनाविन्यासं शक्तं कृतम्