OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 19, 2017

वयोज्येष्ठानां कायिकस्पर्धा समाप्ता, किरीटं केरलाय। 
गुण्टूर् > ५७तम राज्यान्तर वयोज्येष्ठकायिकसंगमः (सीनियर् अत्लटिक्स्) समाप्तः।  क्रमानुगतया द्वितीयवारमपि केरलेन एव प्रथमस्थानं लब्धम्।  ४००मी. हर्डिल्स् विभागे सुवर्णपतकं प्राप्तवती केरलीया आर्. अनू सङ्गमस्य वरिष्ठतारपदं प्राप्तवती।
     आहत्य ११ सुवर्णानि ८ रजतानि ४ कांस्यानि उपलभ्य १५९ अङ्कैः केरलस्य  किरीटप्राप्तिः। ११० अङ्कैः तमिल् नाट्राज्येन द्वितीयस्थानं प्राप्तम्। तृतीयस्थानीयाय हरियाना राज्याय १०१ अङ्काः लब्धाः।