OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 3, 2017

एय्म अक्षरमुद्रा पुरस्कारः के वि मेहनकुमाराय
चेन्नै> अखिलभारतमलयाली संघस्य (All India Malayalee Association- AIMA) एय्म पुरस्कारेण के वि मोहनकुमारः समादरिष्यति।  संघस्य द्वितीयः पुरस्कारः भवति अयम्।  उष्णराशिः नाम नवकथाग्रन्थस्य रचनायै एवायम् अङ्गीकारः। कथा, नवकथा, (Novel) बाल साहित्यम् इत्यस्मिन् मण्डलेषु अष्टादशग्रन्थाः प्रकाशिताः सन्ति।  शिल्पेन सह पञ्चविंशति सहस्रं धनराशिः प्रशस्तिपत्रं च पारितोषिकत्वेन दीयते इति एय्म संघस्य अध्यक्षेण गोकुलं गोपालेन उक्तम्। मोहन कुमारः इदानीं केरलसर्वकारस्य सार्वजनिन शिक्षानिर्देशकः(DPI)भवति।