OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 4, 2017

आधारकेन्द्राणि सर्वकार कर्यालयेषु नेतव्यानि।
नवदेहली>आधारकेन्द्राणि सप्तम्बर एकदिनाड्कादारभ्य सर्वकार कर्यालयेषु प्रवर्तनीयानि। आधारपत्रस्य प्रदानं नवीकरणं च अधिकारिणां साक्षात् निरीक्षणे भवितुं उद्दिश्य अस्ति एतत् निर्णयम्। आराष्ट्रं पञ्चविंशति सहस्रं आधारकेन्द्राणि सन्ति। आगस्त ३१ पूर्वं प्रक्रियाः यमाप्तव्याः इत्युक्त्वा यूणिक् ऐडण्टिफिक्केषन् अतोरिटि आफ् इण्डिया द्वारा  राज्यसर्वकारान् पत्रं प्रेषितम्।

जिल्ला कलक्ट्रेट् , जिल्ला पञ्चायत् कार्यालयः , राष्ट्रिय-शासनसंस्थानां कार्यालयः , आर्थिकालयाः इत्यादि राज्यसर्वकारस्य अधीने यस्मिन् कस्मिन्नपि कार्यालये प्रारब्धुं शक्यते इति  पत्रे वदति। आधारकेन्दराणि अवगन्तुं जनाः बहु क्लेशं अनुभवन्ति। अमितं शुल्कं स्वीक्रियतेति आवेदनमपि आगतम्। सर्वकारेतर संस्थाः नियन्त्रणं निबन्धनानां अलंघनाय साह्हाय्यं भवति। कार्यकरणं कृत्यतया निरीक्षतुं शक्यते। जनानां उपकाराय भवति । अधिकारिणः अवदन्।

सर्वकारकार्यालयानां परिधौ राज्यैः केन्द्राणि आरभ्भणीयानि। तत्र सर्वकारकर्मकरान् नियोक्तुं शक्यते। नो चेत् यु ऐ डी एफ् ऐ संस्थया सह मिलित्वा प्रवर्तितुं शक्यते। ब्लोक् तालूक् क्षेत्रेषु प्रारंभे केन्द्रत्रयस्य स्थापना करणीया। आवश्यकतां अनुसृत्य अनन्तरं अधिकानां स्थापना शक्यते। पान्पत्रस्य तथा विविधानां सर्वकारीय सेवानां कृते इदानीं आधारपत्रस्य अनिवार्यता वर्तते।