OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 18, 2017

रष्यायाम् अति शक्ता भूकम्पः। रिक्टर् मापिन्यां ७.८ तीव्रता।
मोस्को> अतिशक्तया भूचलनेन रष्या प्रकम्पिताI रिक्टर् मापिन्याम् अस्याः तीव्रता ७.८ इति अल्लिखता। अतः सुनामि नाम भयङ्करजलोपप्लवस्य कारणत्वेन जाग्रतानिर्देशः ज्ञापितः।  अपघातः इतः पर्यन्तं न आवेदितः।
रष्यायाः उत्तरपूर्व प्रविश्यायां काम्चट्क इति प्रदेशे एव भूचलनम् अनुभूतम्। पसफिक् समुद्र प्रदेशः एव भवति अयम्। प्रथम भूचलनस्य अनुबन्धतया लघुचलनानि इदानीमपि सन्ति इत्येनन जनाः भयचकिताः भवन्ति।