OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 5, 2017

निर्झरीम् प्रति प्रकृतिस्नेहिभि: क्षिप्ता: द्वे दशांशम् पञ्च टण् मद्यकूप्य:।। 
मुम्बै>  मुम्बै मध्ये एकस्यां निर्झर्याम् मालिन्यनिर्मार्जनाय आगता: छात्रा: प्रदेशवासिनश्च स्तब्धा: अभवन्। निर्झरीत: एते द्वे दशांशम् पञ्च टण् मद्यकूपी: समाहृतवन्त:। सर्वाश्च सन्दर्शकै: क्षिप्ताश्च।  प्रकृतिस्नेहिन: कथम् प्रकृतिं दूषयन्ति इत्यस्य उत्तमोदाहरणम् एषा घटना। पारिस्थितिकजीवनम् (एन्वयोण्मेन्ट् लैफ्) इति सन्नद्धसंस्थाया: नेतृत्वे एव अषाने ग्रामे भीवपुरीनिर्झरीस्थानम् केन्द्रीकृत्य अष्ट निर्झर्य: शुचीकृता:। किन्तु निर्झर्यां विद्यमानानाम् मालिन्यानां केवलं दश प्रतिशतमेव समाहर्तुं शक्तवन्त: इति सन्नद्धसंस्थाया: प्रवर्तक: धरमेशबराई वदति।