OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 8, 2017

"एष्यन् अत्लटिक् चाम्प्यन्षिप्" -भारतस्य अग्रगामित्वम्।
                
भुवनेश्वर्> ओडीषायां कलिङ्गा क्रीडाङ्कणे सम्पद्यमानायाम्  एष्याभूखण्डस्य कायिकस्पर्धायां  पतकलब्धौ भारतम् अग्रे गच्छति।  ६ सुवर्णानि, ३ रजतानि, ६ कांस्यानीति क्रमेण भारताय आहत्य १५ पतकानि लब्धानि। सुवर्ण-रजत-कांस्यपतकानि यथाक्रमं ४-३-३ इति रीत्या प्राप्य चीनाराष्ट्रं द्वितीयस्थानमलङ्करोति। इरानः तृतीयस्थाने अस्ति।
    ह्यः भारताय सुवर्णवृष्टिः जाता। मुहम्मद् अनस् , पि यू चित्रा इत्येतौ केरलीयौ, निर्मला षियोरन् (हरियाना), अजयकुमारः सरोजः (उत्तरप्रदेशः) च भारतस्य कनकपतकलवकाः।