OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 2, 2017

केरलेपि जि एस् टी समारब्धम्, करायः प्रतिशतं विंशतिः वर्धिष्यन्ते इति वित्तमन्त्री।
कोच्ची > पण्य-सेवनकरे प्राबल्ये वर्तिते राज्यस्य करायः प्रतिसंवत्सरं २०% क्रमेण वृद्धिः भविष्यतीति केरलवित्तमन्त्रिणा डा. तोमस् ऐसक् वर्येण उक्तम्। जि एस् टि करव्यवस्थायाः राज्यस्तरीयोद्घाटनं कुर्वन् भाषमाणः आसीत् सः। चतुस्संवत्सराभ्य्यन्तरे केरलं राजस्वार्थिकलोपात् रक्षां प्राप्तुं शक्यतेति सः प्रतीक्षां प्राकटयत्।  जि एस् टी निर्णेतुम् उपयुज्यमानं "सोफ्ट् वेर्" केरलानां व्यापारिणां कृते मासद्वयाभ्यन्तरे निश्शुल्केन दास्यते इति डो़ तोमस् ऐसक्केन उक्तम्।