OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 7, 2017

पलास्तिककूप्यः युष्माकं रुग्णाय भवेयुः।
         जलपानं स्वास्थ्यय उत्तममेव किन्तु पलास्तिक जलपानं क्रियते चेत्? सकृदुपयोक्तव्याः कूप्यः केचन असकृत् उपयुञ्जन्ति। किन्तु एषः शीलः मानवान् मानवान् रागिणः कारयति।

       ड्रेड्मिल् रिव्यूसेन कृतस्य पठनफलं गौरवतरं भवति। एकवारं निरन्तरतया एकेन कायिकतारेण उपयुज्यमानां कूपीं परीक्षणशालायां परीक्षिता। तदानीं एकसेण्डीमीट्टर चतुरस्रे नवलक्षं बाक्टीरिया नाम कीटाणवः परीक्षणे दृष्टाः। एकस्य शौचकूपासने वर्तमान बाक्टीरिय संख्यायाः अधिका इयं संख्या। तत्र दृष्टाः षष्ठि प्रतिशतं बाक्टीरियाः मानवान् रोगिणः कारयन्ति। पलास्तिककूप्यः निर्मातुं बिस्फेनोलिति रासवस्तुः उपयुज्यते। एतत् लैंगिक होरमेण् इत्यस्य प्रवर्तनान् बाधते। पलास्तिक कूपीषु अन्तर्गतानि रासवस्तूनि मानवशरीरस्य संपूर्णं प्रवर्तनं बाधन्ते।

        बिस्फेनोल् ए (BPA) अन्तः स्रावि ग्रन्थीन् बाधते। स्तनार्बुदं , हृद्रोगं , जनितक विकलताः इत्यादीनां बी पी ए हेतुः भवेदिति रिव्यू वदति।  अरोगी भवितुं किं कर्तव्यम्? समाधानं ललितं भवति। एतादृश कूप्यः पुनः पुनः न उपयोक्तव्याः। एकवारं जलपानानन्तरं रीसैक्किल् करणीयः। बी पी ए रहित पलास्तिक कूप्यः विक्रेतुं श्रमः करणीयः। पलास्तिककूप्यां स्थाने अयसा निर्मितपात्राणां अथवा स्फटिक कूप्याः उपयोगः करणीयः।