OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 2, 2017

केरले ई-मालिन्यसंस्करणयोजना समारभ्यते।
अनन्तपुरी> केरले विद्यालयेषु विद्यमानानि एककोटिकिलोपरिमितानि 'इलक्ट्रोणिक्' मालिन्यानि सम्भृत्य संस्क्रियमाणा परियोजना सर्वकारेण समारभ्यते इति मुख्यमन्त्री पिणरायी विजयः। ई-मालिन्यानि शास्त्रीयरीत्या निर्णीय पुनःचंक्रमणाय संस्करणाय च अवश्यानि क्रमीकरणानि सज्जीकर्तुं 'ऐ टि अट् स्कूल्' विभागस्य 'क्लीन् केरला' विभागस्य च संयुक्तयोजनायै सर्वकारेण अनुमतिः दत्तेति मुख्यमन्त्रिणा फेस्ब्क् द्वारा निगदितम्।
    इलक्ट्रोणिक् उपकरणेषु विद्यमानानि मेर्कुरि, लेड्, काड्मियं, बेरियं, बेरिलियम् इत्यादयः पदार्थाः मनुष्यशरीराय परिस्थितये च दोषाय वर्तन्ते इत्यतः तदन्तर्गतानि मालिन्यानि हैदराबादे विद्यमाने केन्द्रे शास्त्रियरीत्या संस्कर्तुमेव उद्दिष्टेति तेनोक्तम्।