OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 21, 2017

विजय: राष्ट्रस्य पार्श्ववत्कृतानाञ्च अधिकारः -रामनाथ कोविन्द:।
       नवदिल्ली>निर्वाचनविजय: जनायत्तशासनस्य महिमेति राष्ट्रपतित्वेन चित: एन् डी ए स्थानार्थी रामनाथकोविन्द:।  अत्यधिकवैकारिकनिमेषोयम्।  राष्ट्रपते: पदवी स्वस्य कृते महत् दायित्वम् इत्यपि निर्वाचनफले आगते रामनाथकोविन्द: माध्यमप्रवर्तकानां समीपमुक्तवान्।  शासनघटनाया: संरक्षणम्, तया पुर:स्थापितानाम् मूल्यानाम् उन्नयनं च राष्ट्रपतिरिति स्थितौ स्वस्य कर्तव्यमेव इत्यपि स: सूचितवान्।  सर्वे सन्तुष्टा: भवन्तु इति तत्त्वार्थम् प्रवर्तयेत्, राष्ट्रपौराणां कृते आदरं संरक्षयेदित्यपि कोविन्द: अवदत्।